Prajñāpāramitāhṛdayasūtram [saṃkṣiptamātṛkā]

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रज्ञापारमिताहृदयसूत्रम् [संक्षिप्तमातृका]

prajñāpāramitāhṛdayasūtram|
[saṃkṣiptamātṛkā]

|| namaḥ sarvajñāya||

āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma| pañca skandhāḥ, tāṃśca svabhāvaśūnyān paśyati sma||

iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam||

evameva vedanāsaṃjñāsaṃskāravijñānāni||

ihaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ| tasmācchāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānāni| na cakṣuḥśrotraghrāṇajihvākāyamanāṃsi, na rūpaśabdagandharasaspraṣṭavyadharmāḥ| na cakṣurdhāturyāvanna manodhātuḥ||

na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptitvam||

bodhisattvasya(śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ||

tasmājjñātavyaḥ prajñāpāramitāmahāmantro mahāvidyāmantro'nuttaramantro'samasamamantraḥ sarvaduḥkhapraśamanaḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā||

iti prajñāpāramitāhṛdayasūtraṃ samāptam||